Original

महेश्वर उवाच ।ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे ।क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ॥ ६ ॥

Segmented

महेश्वर उवाच ब्राह्मण्यम् देवि दुष्प्रापम् निसर्गाद् ब्राह्मणः शुभे क्षत्रियो वैश्य-शूद्रौ वा निसर्गाद् इति मे मतिः

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=1,n=s
निसर्गाद् निसर्ग pos=n,g=m,c=5,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शुभे शुभ pos=a,g=f,c=1,n=d
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
वैश्य वैश्य pos=n,comp=y
शूद्रौ शूद्र pos=n,g=m,c=1,n=d
वा वा pos=i
निसर्गाद् निसर्ग pos=n,g=m,c=5,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s