Original

एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः ।ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते ॥ ५८ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यथा शूद्रो भवेद् द्विजः ब्राह्मणो वा च्युतो धर्माद् यथा शूद्र-त्वम् आप्नुते

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
द्विजः द्विज pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वा वा pos=i
च्युतो च्यु pos=va,g=m,c=1,n=s,f=part
धर्माद् धर्म pos=n,g=m,c=5,n=s
यथा यथा pos=i
शूद्र शूद्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आप्नुते आप् pos=v,p=3,n=s,l=lat