Original

ब्राह्मण्यमेव संप्राप्य रक्षितव्यं यतात्मभिः ।योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ॥ ५७ ॥

Segmented

ब्राह्मण्यम् एव सम्प्राप्य रक्षितव्यम् यत-आत्मभिः योनि-प्रतिग्रह-आदानैः कर्मभिः च शुचि-स्मिते

Analysis

Word Lemma Parse
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
एव एव pos=i
सम्प्राप्य सम्प्राप् pos=vi
रक्षितव्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
यत यम् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
योनि योनि pos=n,comp=y
प्रतिग्रह प्रतिग्रह pos=n,comp=y
आदानैः आदान pos=n,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
pos=i
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s