Original

एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः ।आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ॥ ५६ ॥

Segmented

एवंभूतो हि यो विप्रः सततम् सत्-पथे स्थितः आहिताग्निः अधीयानो ब्रह्म-भूयाय कल्पते

Analysis

Word Lemma Parse
एवंभूतो एवंभूत pos=a,g=m,c=1,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
आहिताग्निः आहिताग्नि pos=n,g=m,c=1,n=s
अधीयानो अधी pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
भूयाय भूय pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat