Original

ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः ।निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ॥ ५१ ॥

Segmented

ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः निर्गुणम् निर्मलम् ब्रह्म यत्र तिष्ठति स द्विजः

Analysis

Word Lemma Parse
ब्राह्मः ब्राह्म pos=a,g=m,c=1,n=s
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
समः सम pos=n,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
निर्गुणम् निर्गुण pos=a,g=n,c=1,n=s
निर्मलम् निर्मल pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s