Original

सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते ।वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति ॥ ५० ॥

Segmented

सर्वो ऽयम् ब्राह्मणो लोके वृत्तेन तु विधीयते वृत्ते स्थितः च सुश्रोणि ब्राह्मण-त्वम् निगच्छति

Analysis

Word Lemma Parse
सर्वो सर्व pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
तु तु pos=i
विधीयते विधा pos=v,p=3,n=s,l=lat
वृत्ते वृत्त pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
pos=i
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat