Original

एतं मे संशयं देव वद भूतपतेऽनघ ।त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥ ५ ॥

Segmented

एतम् मे संशयम् देव वद भूतपते ऽनघ त्रयो वर्णाः प्रकृत्या इह कथम् ब्राह्मण्यम् आप्नुयुः

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
देव देव pos=n,g=m,c=8,n=s
वद वद् pos=v,p=2,n=s,l=lot
भूतपते भूतपति pos=n,g=m,c=8,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
त्रयो त्रि pos=n,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
इह इह pos=i
कथम् कथम् pos=i
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
आप्नुयुः आप् pos=v,p=3,n=p,l=vidhilin