Original

न योनिर्नापि संस्कारो न श्रुतं न च संनतिः ।कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥ ४९ ॥

Segmented

न योनिः न अपि संस्कारो न श्रुतम् न च संनतिः कारणानि द्विज-त्वस्य वृत्तम् एव तु कारणम्

Analysis

Word Lemma Parse
pos=i
योनिः योनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संस्कारो संस्कार pos=n,g=m,c=1,n=s
pos=i
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
pos=i
pos=i
संनतिः संनति pos=n,g=f,c=1,n=s
कारणानि कारण pos=n,g=n,c=1,n=p
द्विज द्विज pos=n,comp=y
त्वस्य त्व pos=n,g=n,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i
कारणम् कारण pos=n,g=n,c=1,n=s