Original

स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति ।विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः ॥ ४८ ॥

Segmented

स्वभाव-कर्म च शुभम् यत्र शूद्रे ऽपि तिष्ठति विशुद्धः स द्विजातिः वै विज्ञेय इति मे मतिः

Analysis

Word Lemma Parse
स्वभाव स्वभाव pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
शुभम् शुभ pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
शूद्रे शूद्र pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
विशुद्धः विशुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
द्विजातिः द्विजाति pos=n,g=m,c=1,n=s
वै वै pos=i
विज्ञेय विज्ञा pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s