Original

कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः ।शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् ॥ ४७ ॥

Segmented

कर्मभिः शुचिभिः देवि शुद्ध-आत्मा विजित-इन्द्रियः शूद्रो ऽपि द्विज-वत् सेव्य इति ब्रह्मा अब्रवीत् स्वयम्

Analysis

Word Lemma Parse
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
शुचिभिः शुचि pos=a,g=n,c=3,n=p
देवि देवी pos=n,g=f,c=8,n=s
शुद्ध शुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
शूद्रो शूद्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
द्विज द्विज pos=n,comp=y
वत् वत् pos=i
सेव्य सेव् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i