Original

ब्राह्मणो वाप्यसद्वृत्तः सर्वसंकरभोजनः ।ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः ॥ ४६ ॥

Segmented

ब्राह्मणो वा अपि अ सत्-वृत्तः सर्व-संकर-भोजनः ब्राह्मण्यम् पुण्यम् उत्सृज्य शूद्रो भवति तादृशः

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
सत् सत् pos=a,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
संकर संकर pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
शूद्रो शूद्र pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तादृशः तादृश pos=a,g=m,c=1,n=s