Original

एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः ।शूद्रोऽप्यागमसंपन्नो द्विजो भवति संस्कृतः ॥ ४५ ॥

Segmented

एतैः कर्म-फलैः देवि न्यून-जाति-कुल-उद्भवः शूद्रो अपि आगम-सम्पन्नः द्विजो भवति संस्कृतः

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=n,c=3,n=p
कर्म कर्मन् pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
देवि देवी pos=n,g=f,c=8,n=s
न्यून न्यून pos=a,comp=y
जाति जाति pos=n,comp=y
कुल कुल pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
शूद्रो शूद्र pos=n,g=m,c=1,n=s
अपि अपि pos=i
आगम आगम pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
द्विजो द्विज pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part