Original

ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः ।विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ॥ ४४ ॥

Segmented

ज्ञान-विज्ञान-सम्पन्नः संस्कृतो वेदपारगः विप्रो भवति धर्म-आत्मा क्षत्रियः स्वेन कर्मणा

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
संस्कृतो संस्कृ pos=va,g=m,c=1,n=s,f=part
वेदपारगः वेदपारग pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s