Original

गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः ।त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् ॥ ४३ ॥

Segmented

गो ब्राह्मण-हित-अर्थाय रणे च अभिमुखः हतः त्रेताग्नि-मन्त्र-पूतम् वा समाविश्य द्विजो भवेत्

Analysis

Word Lemma Parse
गो गो pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
हित हित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
रणे रण pos=n,g=m,c=7,n=s
pos=i
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
त्रेताग्नि त्रेताग्नि pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
पूतम् पू pos=va,g=n,c=2,n=s,f=part
वा वा pos=i
समाविश्य समाविश् pos=vi
द्विजो द्विज pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin