Original

स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च ।त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि ॥ ४२ ॥

Segmented

स्व-वेश्मनि यथान्यायम् उपास्ते भैक्षम् एव च त्रि-कालम् अग्निहोत्रम् च जुह्वानो वै यथाविधि

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
यथान्यायम् यथान्यायम् pos=i
उपास्ते उपास् pos=v,p=3,n=s,l=lat
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
त्रि त्रि pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=2,n=s
pos=i
जुह्वानो हु pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
यथाविधि यथाविधि pos=i