Original

स्वार्थाद्वा यदि वा कामान्न किंचिदुपलक्षयेत् ।पितृदेवातिथिकृते साधनं कुरुते च यः ॥ ४१ ॥

Segmented

स्व-अर्थतः वा यदि वा कामात् न किंचिद् उपलक्षयेत् पितृ-देव-अतिथि-कृते साधनम् कुरुते च यः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
कामात् काम pos=n,g=m,c=5,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उपलक्षयेत् उपलक्षय् pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
साधनम् साधन pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
pos=i
यः यद् pos=n,g=m,c=1,n=s