Original

सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा ।शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ॥ ४० ॥

Segmented

सर्व-आतिथ्यम् त्रिवर्गस्य कुर्वाणः सु मनाः सदा शूद्राणाम् च अन्न-कामानाम् नित्यम् सिद्धम् इति ब्रुवन्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
त्रिवर्गस्य त्रिवर्ग pos=n,g=m,c=6,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
मनाः मनस् pos=n,g=m,c=1,n=s
सदा सदा pos=i
शूद्राणाम् शूद्र pos=n,g=m,c=6,n=p
pos=i
अन्न अन्न pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
नित्यम् नित्यम् pos=i
सिद्धम् सिध् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part