Original

केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते ।क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥ ४ ॥

Segmented

केन वा कर्मणा विप्रः शूद्र-योन्याम् प्रजायते क्षत्रियः शूद्र-ताम् एति केन वा कर्मणा विभो

Analysis

Word Lemma Parse
केन pos=n,g=n,c=3,n=s
वा वा pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
केन pos=n,g=n,c=3,n=s
वा वा pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s