Original

सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः ।बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा ॥ ३९ ॥

Segmented

सर्व-उपवासी नियतः स्वाध्याय-परमः शुचिः बर्हिष्क-अन्तरिते नित्यम् शयानो अग्नि-गृहे सदा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपवासी उपवासिन् pos=a,g=m,c=1,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
बर्हिष्क बर्हिष्क pos=n,comp=y
अन्तरिते अन्तरि pos=va,g=n,c=7,n=s,f=part
नित्यम् नित्यम् pos=i
शयानो शी pos=va,g=m,c=1,n=s,f=part
अग्नि अग्नि pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
सदा सदा pos=i