Original

ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः ।ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा ॥ ३८ ॥

Segmented

ग्राम्यधर्मान् न सेवेत स्व-छन्देन अर्थ-कोविदः ऋतु-काले तु धर्म-आत्मा पत्नीम् सेवेत नित्यदा

Analysis

Word Lemma Parse
ग्राम्यधर्मान् ग्राम्यधर्म pos=n,g=m,c=2,n=p
pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
छन्देन छन्द pos=n,g=m,c=3,n=s
अर्थ अर्थ pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
नित्यदा नित्यदा pos=i