Original

आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ।सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः ॥ ३६ ॥

Segmented

आर्त-हस्त-प्रदः नित्यम् प्रजा धर्मेण पालयन् सत्यः सत्यानि कुरुते नित्यम् यः सुख-दर्शनः

Analysis

Word Lemma Parse
आर्त आर्त pos=a,comp=y
हस्त हस्त pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
सत्यः सत्य pos=a,g=m,c=1,n=s
सत्यानि सत्य pos=n,g=n,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
यः यद् pos=n,g=m,c=1,n=s
सुख सुख pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s