Original

ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः ।अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ॥ ३५ ॥

Segmented

ददाति यजते यज्ञैः संस्कृतैः आप्त-दक्षिणैः अधीते स्वर्गम् अन्विच्छन् त्रेताग्नि-शरणः सदा

Analysis

Word Lemma Parse
ददाति दा pos=v,p=3,n=s,l=lat
यजते यज् pos=v,p=3,n=s,l=lat
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
संस्कृतैः संस्कृ pos=va,g=m,c=3,n=p,f=part
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
अधीते अधी pos=v,p=3,n=s,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
त्रेताग्नि त्रेताग्नि pos=n,comp=y
शरणः शरण pos=n,g=m,c=1,n=s
सदा सदा pos=i