Original

स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः ।उपनीतो व्रतपरो द्विजो भवति सत्कृतः ॥ ३४ ॥

Segmented

स वैश्यः क्षत्रियो जातो जन्म-प्रभृति संस्कृतः उपनीतो व्रत-परः द्विजो भवति सत्कृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part
उपनीतो उपनी pos=va,g=m,c=1,n=s,f=part
व्रत व्रत pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
द्विजो द्विज pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part