Original

सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः ।त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि ।स वैश्यः क्षत्रियकुले शुचौ महति जायते ॥ ३३ ॥

Segmented

सर्व-आतिथ्यम् उपास्था शेष-अन्न-कृत-भोजनः त्रेताग्नि-मन्त्र-विहितः वैश्यो भवति वै यदि स वैश्यः क्षत्रिय-कुले शुचौ महति जायते

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
उपास्था उपास्था pos=va,g=m,c=1,n=s,f=part
शेष शेष pos=n,comp=y
अन्न अन्न pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भोजनः भोजन pos=n,g=m,c=1,n=s
त्रेताग्नि त्रेताग्नि pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
विहितः विधा pos=va,g=m,c=1,n=s,f=part
वैश्यो वैश्य pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वै वै pos=i
यदि यदि pos=i
तद् pos=n,g=m,c=1,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
शुचौ शुचि pos=a,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat