Original

शेषाशी विजिताहारो निष्कामो निरहंवदः ।अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि ॥ ३२ ॥

Segmented

शेष-आशी विजित-आहारः निष्कामो निरहंवदः अग्निहोत्रम् उपास् च जुह्वानः च यथाविधि

Analysis

Word Lemma Parse
शेष शेष pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
निष्कामो निष्काम pos=a,g=m,c=1,n=s
निरहंवदः निरहंवद pos=a,g=m,c=1,n=s
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=2,n=s
उपास् उपास् pos=va,g=m,c=1,n=s,f=part
pos=i
जुह्वानः हु pos=va,g=m,c=1,n=s,f=part
pos=i
यथाविधि यथाविधि pos=i