Original

दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः ।गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ॥ ३१ ॥

Segmented

दान्तो ब्राह्मण-सत्कर्ता सर्व-वर्ण-बुभूषकः गृहस्थ-व्रतम् आतिष्ठन् द्वि-काल-कृत-भोजनः

Analysis

Word Lemma Parse
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्कर्ता सत्कर्तृ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
बुभूषकः बुभूषक pos=a,g=m,c=1,n=s
गृहस्थ गृहस्थ pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
आतिष्ठन् आस्था pos=va,g=m,c=1,n=s,f=part
द्वि द्वि pos=n,comp=y
काल काल pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भोजनः भोजन pos=n,g=m,c=1,n=s