Original

ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः ।यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥ ३० ॥

Segmented

ऋत-वाच् अन् अहंवादी निर्द्वंद्वः शम-कोविदः यजते नित्य-यज्ञैः च स्वाध्याय-परमः शुचिः

Analysis

Word Lemma Parse
ऋत ऋत pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अन् अन् pos=i
अहंवादी अहंवादिन् pos=a,g=m,c=1,n=s
निर्द्वंद्वः निर्द्वंद्व pos=a,g=m,c=1,n=s
शम शम pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
यजते यज् pos=v,p=3,n=s,l=lat
नित्य नित्य pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
स्वाध्याय स्वाध्याय pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s