Original

वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् ।प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् ॥ ३ ॥

Segmented

वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् प्रतिलोमः कथम् देव शक्यो धर्मो निषेवितुम्

Analysis

Word Lemma Parse
वैश्यो वैश्य pos=n,g=m,c=1,n=s
वा वा pos=i
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
द्विजो द्विज pos=n,g=m,c=1,n=s
वा वा pos=i
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्रतिलोमः प्रतिलोम pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
देव देव pos=n,g=m,c=8,n=s
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
धर्मो धर्म pos=n,g=m,c=1,n=s
निषेवितुम् निषेव् pos=vi