Original

चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः ।वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति ॥ २९ ॥

Segmented

चौक्षः चौक्ष-जन-अन्वेषी शेष-अन्न-कृत-भोजनः वृथामांसानि अ भुञ्जानः शूद्रो वैश्य-त्वम् ऋच्छति

Analysis

Word Lemma Parse
चौक्षः चौक्ष pos=a,g=m,c=1,n=s
चौक्ष चौक्ष pos=a,comp=y
जन जन pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
शेष शेष pos=n,comp=y
अन्न अन्न pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भोजनः भोजन pos=n,g=m,c=1,n=s
वृथामांसानि वृथामांस pos=n,g=n,c=2,n=p
pos=i
भुञ्जानः भुज् pos=va,g=m,c=1,n=s,f=part
शूद्रो शूद्र pos=n,g=m,c=1,n=s
वैश्य वैश्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat