Original

दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः ।ऋतुकालाभिगामी च नियतो नियताशनः ॥ २८ ॥

Segmented

दैवत-द्विज-सत्कर्ता सर्व-आतिथ्य-कृत-व्रतः ऋतु-काल-अभिगामी च नियतो नियमित-अशनः

Analysis

Word Lemma Parse
दैवत दैवत pos=n,comp=y
द्विज द्विज pos=n,comp=y
सत्कर्ता सत्कर्तृ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आतिथ्य आतिथ्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
ऋतु ऋतु pos=n,comp=y
काल काल pos=n,comp=y
अभिगामी अभिगामिन् pos=a,g=m,c=1,n=s
pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s