Original

शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि ।शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ।कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ॥ २७ ॥

Segmented

शूद्र-कर्माणि सर्वाणि यथान्यायम् यथाविधि शुश्रूषाम् परिचर्याम् च ज्येष्ठे वर्णे प्रयत्नतः कुर्याद् अविमनाः शूद्रः सततम् सत्-पथे स्थितः

Analysis

Word Lemma Parse
शूद्र शूद्र pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
यथान्यायम् यथान्यायम् pos=i
यथाविधि यथाविधि pos=i
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
परिचर्याम् परिचर्या pos=n,g=f,c=2,n=s
pos=i
ज्येष्ठे ज्येष्ठ pos=n,g=m,c=7,n=s
वर्णे वर्ण pos=n,g=m,c=7,n=s
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अविमनाः अविमनस् pos=a,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part