Original

एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा ।शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ॥ २६ ॥

Segmented

एभिः तु कर्मभिः देवि शुभैः आचरितैः तथा शूद्रो ब्राह्मण-ताम् गच्छेद् वैश्यः क्षत्रिय-ताम् व्रजेत्

Analysis

Word Lemma Parse
एभिः इदम् pos=n,g=n,c=3,n=p
तु तु pos=i
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
देवि देवी pos=n,g=f,c=8,n=s
शुभैः शुभ pos=a,g=n,c=3,n=p
आचरितैः आचर् pos=va,g=n,c=3,n=p,f=part
तथा तथा pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
वैश्यः वैश्य pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin