Original

गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः ।ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः ॥ २५ ॥

Segmented

गुरुतल्पी गुरु-द्वेषी गुरु-कुत्सा-रतिः च यः ब्रह्म-द्विः च अपि पतति ब्राह्मणो ब्रह्म-योनेः

Analysis

Word Lemma Parse
गुरुतल्पी गुरुतल्पिन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
द्वेषी द्वेषिन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
कुत्सा कुत्सा pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विः द्विष् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पतति पत् pos=v,p=3,n=s,l=lat
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
योनेः योनि pos=n,g=f,c=5,n=s