Original

सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः ।स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ २३ ॥

Segmented

सुरापो ब्रह्म-हा क्षुद्रः चौरः भग्न-व्रतः ऽशुचिः स्वाध्याय-वर्जितः पापो लुब्धो नैकृतिकः शठः

Analysis

Word Lemma Parse
सुरापो सुराप pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
चौरः चौर pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
ऽशुचिः अशुचि pos=a,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
पापो पाप pos=a,g=m,c=1,n=s
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
नैकृतिकः नैकृतिक pos=a,g=m,c=1,n=s
शठः शठ pos=a,g=m,c=1,n=s