Original

ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते ।अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै ॥ २२ ॥

Segmented

ब्राह्मण-त्वम् शुभम् प्राप्य दुर्लभम् यो ऽवमन्यते अभोज्य-अन्नानि च अश्नाति स द्विज-त्वात् पतेत वै

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽवमन्यते अवमन् pos=v,p=3,n=s,l=lat
अभोज्य अभोज्य pos=a,comp=y
अन्नानि अन्न pos=n,g=n,c=2,n=p
pos=i
अश्नाति अश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
पतेत पत् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i