Original

यस्यान्नेनावशेषेण जठरे यो म्रियेत वै ।तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ॥ २१ ॥

Segmented

यस्य अन्नेन अवशेषेण जठरे यो म्रियेत वै ताम् ताम् योनिम् व्रजेद् विप्रो यस्य अन्नम् उपजीवति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अन्नेन अन्न pos=n,g=n,c=3,n=s
अवशेषेण अवशेष pos=n,g=n,c=3,n=s
जठरे जठर pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
म्रियेत मृ pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
ताम् तद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
व्रजेद् व्रज् pos=v,p=3,n=s,l=vidhilin
विप्रो विप्र pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat