Original

तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः ।ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥ २० ॥

Segmented

तेन शूद्र-अन्न-शेषेण ब्रह्म-स्थानात् अपाकृतः ब्राह्मणः शूद्र-ताम् एति न अस्ति तत्र विचारणा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शूद्र शूद्र pos=n,comp=y
अन्न अन्न pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
स्थानात् स्थान pos=n,g=n,c=5,n=s
अपाकृतः अपाकृ pos=va,g=m,c=1,n=s,f=part
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
विचारणा विचारणा pos=n,g=f,c=1,n=s