Original

चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा ।केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ २ ॥

Segmented

चातुर्वर्ण्यम् भगवता पूर्वम् सृष्टम् स्वयंभुवा केन कर्म-विपाकेन वैश्यो गच्छति शूद्र-ताम्

Analysis

Word Lemma Parse
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
भगवता भगवत् pos=a,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
केन pos=n,g=m,c=3,n=s
कर्म कर्मन् pos=n,comp=y
विपाकेन विपाक pos=n,g=m,c=3,n=s
वैश्यो वैश्य pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
शूद्र शूद्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s