Original

शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै ।आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥ १९ ॥

Segmented

शूद्र-अन्नेन अवशेषेण जठरे यो म्रियेत वै आहिताग्निः तथा यज्वा स शूद्र-गति-भाज् भवेत्

Analysis

Word Lemma Parse
शूद्र शूद्र pos=n,comp=y
अन्नेन अन्न pos=n,g=n,c=3,n=s
अवशेषेण अवशेष pos=n,g=n,c=3,n=s
जठरे जठर pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
म्रियेत मृ pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
आहिताग्निः आहिताग्नि pos=n,g=m,c=1,n=s
तथा तथा pos=i
यज्वा यज्वन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
गति गति pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin