Original

उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् ।घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् ॥ १७ ॥

Segmented

उग्र-अन्नम् गर्हितम् देवि गणान्नम् श्राद्ध-सूतकम् घुष्टान्नम् न एव भोक्तव्यम् शूद्र-अन्नम् न एव कर्हिचित्

Analysis

Word Lemma Parse
उग्र उग्र pos=a,comp=y
अन्नम् अन्न pos=n,g=n,c=1,n=s
गर्हितम् गर्ह् pos=va,g=n,c=1,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
गणान्नम् गणान्न pos=n,g=n,c=1,n=s
श्राद्ध श्राद्ध pos=n,comp=y
सूतकम् सूतक pos=n,g=n,c=1,n=s
घुष्टान्नम् घुष्टान्न pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
शूद्र शूद्र pos=n,comp=y
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कर्हिचित् कर्हिचित् pos=i