Original

इदं चैवापरं देवि ब्रह्मणा समुदीरितम् ।अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते ॥ १६ ॥

Segmented

इदम् च एव अपरम् देवि ब्रह्मणा समुदीरितम् अध्यात्मम् नैष्ठिकम् सद्भिः धर्म-कामैः निषेव्यते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अपरम् अपर pos=n,g=n,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
समुदीरितम् समुदीरय् pos=va,g=n,c=1,n=s,f=part
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
नैष्ठिकम् नैष्ठिक pos=a,g=n,c=1,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
निषेव्यते निषेव् pos=v,p=3,n=s,l=lat