Original

यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः ।धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥ १५ ॥

Segmented

यः तु शुद्धः स्वधर्मेण ज्ञान-विज्ञानवान् शुचिः धर्म-ज्ञः धर्म-निरतः स धर्म-फलम् अश्नुते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
शुद्धः शुध् pos=va,g=m,c=1,n=s,f=part
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
ज्ञान ज्ञान pos=n,comp=y
विज्ञानवान् विज्ञानवत् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat