Original

तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः ।ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते ॥ १२ ॥

Segmented

तत्र असौ निरयम् प्राप्तो वर्ण-भ्रष्टः बहिष्कृतः ब्रह्म-लोक-परिभ्रष्टः शूद्रः समुपजायते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
वर्ण वर्ण pos=n,comp=y
भ्रष्टः भ्रंश् pos=va,g=m,c=1,n=s,f=part
बहिष्कृतः बहिष्कृ pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
परिभ्रष्टः परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
शूद्रः शूद्र pos=n,g=m,c=1,n=s
समुपजायते समुपजन् pos=v,p=3,n=s,l=lat