Original

स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् ।स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते ॥ ११ ॥

Segmented

स द्विजो वैश्य-ताम् एति वैश्यो वा शूद्र-ताम् इयात् स्वधर्मात् प्रच्युतो विप्रः ततस् शूद्र-त्वम् आप्नुते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
द्विजो द्विज pos=n,g=m,c=1,n=s
वैश्य वैश्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
वैश्यो वैश्य pos=n,g=m,c=1,n=s
वा वा pos=i
शूद्र शूद्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s
प्रच्युतो प्रच्यु pos=va,g=m,c=1,n=s,f=part
विप्रः विप्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
शूद्र शूद्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आप्नुते आप् pos=v,p=3,n=s,l=lat