Original

वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः ।ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥ १० ॥

Segmented

वैश्य-कर्म च यो विप्रो लोभ-मोह-व्यपाश्रयः ब्राह्मण्यम् दुर्लभम् प्राप्य करोति अल्प-मतिः सदा

Analysis

Word Lemma Parse
वैश्य वैश्य pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
व्यपाश्रयः व्यपाश्रय pos=n,g=m,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
करोति कृ pos=v,p=3,n=s,l=lat
अल्प अल्प pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
सदा सदा pos=i