Original

नीवारग्रहणं चैव फलमूलनिषेवणम् ।इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम् ॥ ७ ॥

Segmented

नीवार-ग्रहणम् च एव फल-मूल-निषेवणम् इङ्गुदैः अण्ड-तैलानाम् स्नेह-अर्थम् च निषेवणम्

Analysis

Word Lemma Parse
नीवार नीवार pos=n,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
निषेवणम् निषेवण pos=n,g=n,c=1,n=s
इङ्गुदैः इङ्गुद pos=n,g=m,c=3,n=p
अण्ड अण्ड pos=n,comp=y
तैलानाम् तैल pos=n,g=n,c=6,n=p
स्नेह स्नेह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
निषेवणम् निषेवण pos=n,g=n,c=1,n=s