Original

स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः ।दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः ।सुखं वसति धर्मात्मा दिवि देवगणैः सह ॥ ५५ ॥

Segmented

स शक्र-लोक-गः नित्यम् सर्व-काम-पुरस्कृतः दिव्य-पुष्प-समाकीर्णः दिव्य-चन्दन-भूषितः सुखम् वसति धर्म-आत्मा दिवि देव-गणैः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
लोक लोक pos=n,comp=y
गः pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
समाकीर्णः समाकृ pos=va,g=m,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
वसति वस् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i