Original

वीराध्वानमना नित्यं वीरासनरतस्तथा ।वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥ ५४ ॥

Segmented

वीराध्वानम् अना नित्यम् वीरासन-रतः तथा वीर-स्थायी च सततम् स वीर-गतिम् आप्नुयात्

Analysis

Word Lemma Parse
वीराध्वानम् वीराध्वन् pos=n,g=m,c=2,n=s
अना अना pos=i
नित्यम् नित्यम् pos=i
वीरासन वीरासन pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
वीर वीर pos=n,comp=y
स्थायी स्थायिन् pos=a,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
तद् pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin