Original

यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः ।आत्मन्यात्मानमाधाय निर्द्वंद्वो निष्परिग्रहः ॥ ५२ ॥

Segmented

यः तु देवि यथान्यायम् दीक्षितो नियतो द्विजः आत्मनि आत्मानम् आधाय निर्द्वंद्वो निष्परिग्रहः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
देवि देवी pos=n,g=f,c=8,n=s
यथान्यायम् यथान्यायम् pos=i
दीक्षितो दीक्षय् pos=va,g=m,c=1,n=s,f=part
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
निष्परिग्रहः निष्परिग्रह pos=a,g=m,c=1,n=s