Original

आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ।हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ॥ ५१ ॥

Segmented

आत्मानम् उपजीवन् यो दीक्षाम् द्वादश-वार्षिकाम् हुत्वा अग्नौ देहम् उत्सृज्य वह्नि-लोके महीयते

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उपजीवन् उपजीव् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकाम् वार्षिक pos=a,g=f,c=2,n=s
हुत्वा हु pos=vi
अग्नौ अग्नि pos=n,g=m,c=7,n=s
देहम् देह pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
वह्नि वह्नि pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat